Declension table of ?anubrūyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanubrūyamāṇā anubrūyamāṇe anubrūyamāṇāḥ
Vocativeanubrūyamāṇe anubrūyamāṇe anubrūyamāṇāḥ
Accusativeanubrūyamāṇām anubrūyamāṇe anubrūyamāṇāḥ
Instrumentalanubrūyamāṇayā anubrūyamāṇābhyām anubrūyamāṇābhiḥ
Dativeanubrūyamāṇāyai anubrūyamāṇābhyām anubrūyamāṇābhyaḥ
Ablativeanubrūyamāṇāyāḥ anubrūyamāṇābhyām anubrūyamāṇābhyaḥ
Genitiveanubrūyamāṇāyāḥ anubrūyamāṇayoḥ anubrūyamāṇānām
Locativeanubrūyamāṇāyām anubrūyamāṇayoḥ anubrūyamāṇāsu

Adverb -anubrūyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria