Declension table of ?anubravitavya

Deva

NeuterSingularDualPlural
Nominativeanubravitavyam anubravitavye anubravitavyāni
Vocativeanubravitavya anubravitavye anubravitavyāni
Accusativeanubravitavyam anubravitavye anubravitavyāni
Instrumentalanubravitavyena anubravitavyābhyām anubravitavyaiḥ
Dativeanubravitavyāya anubravitavyābhyām anubravitavyebhyaḥ
Ablativeanubravitavyāt anubravitavyābhyām anubravitavyebhyaḥ
Genitiveanubravitavyasya anubravitavyayoḥ anubravitavyānām
Locativeanubravitavye anubravitavyayoḥ anubravitavyeṣu

Compound anubravitavya -

Adverb -anubravitavyam -anubravitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria