Declension table of ?anubraviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeanubraviṣyamāṇam anubraviṣyamāṇe anubraviṣyamāṇāni
Vocativeanubraviṣyamāṇa anubraviṣyamāṇe anubraviṣyamāṇāni
Accusativeanubraviṣyamāṇam anubraviṣyamāṇe anubraviṣyamāṇāni
Instrumentalanubraviṣyamāṇena anubraviṣyamāṇābhyām anubraviṣyamāṇaiḥ
Dativeanubraviṣyamāṇāya anubraviṣyamāṇābhyām anubraviṣyamāṇebhyaḥ
Ablativeanubraviṣyamāṇāt anubraviṣyamāṇābhyām anubraviṣyamāṇebhyaḥ
Genitiveanubraviṣyamāṇasya anubraviṣyamāṇayoḥ anubraviṣyamāṇānām
Locativeanubraviṣyamāṇe anubraviṣyamāṇayoḥ anubraviṣyamāṇeṣu

Compound anubraviṣyamāṇa -

Adverb -anubraviṣyamāṇam -anubraviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria