Declension table of ?anubraviṣyat

Deva

MasculineSingularDualPlural
Nominativeanubraviṣyan anubraviṣyantau anubraviṣyantaḥ
Vocativeanubraviṣyan anubraviṣyantau anubraviṣyantaḥ
Accusativeanubraviṣyantam anubraviṣyantau anubraviṣyataḥ
Instrumentalanubraviṣyatā anubraviṣyadbhyām anubraviṣyadbhiḥ
Dativeanubraviṣyate anubraviṣyadbhyām anubraviṣyadbhyaḥ
Ablativeanubraviṣyataḥ anubraviṣyadbhyām anubraviṣyadbhyaḥ
Genitiveanubraviṣyataḥ anubraviṣyatoḥ anubraviṣyatām
Locativeanubraviṣyati anubraviṣyatoḥ anubraviṣyatsu

Compound anubraviṣyat -

Adverb -anubraviṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria