Declension table of ?anubraviṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anubraviṣyan | anubraviṣyantau | anubraviṣyantaḥ |
Vocative | anubraviṣyan | anubraviṣyantau | anubraviṣyantaḥ |
Accusative | anubraviṣyantam | anubraviṣyantau | anubraviṣyataḥ |
Instrumental | anubraviṣyatā | anubraviṣyadbhyām | anubraviṣyadbhiḥ |
Dative | anubraviṣyate | anubraviṣyadbhyām | anubraviṣyadbhyaḥ |
Ablative | anubraviṣyataḥ | anubraviṣyadbhyām | anubraviṣyadbhyaḥ |
Genitive | anubraviṣyataḥ | anubraviṣyatoḥ | anubraviṣyatām |
Locative | anubraviṣyati | anubraviṣyatoḥ | anubraviṣyatsu |