Declension table of ?anubraviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanubraviṣyamāṇā anubraviṣyamāṇe anubraviṣyamāṇāḥ
Vocativeanubraviṣyamāṇe anubraviṣyamāṇe anubraviṣyamāṇāḥ
Accusativeanubraviṣyamāṇām anubraviṣyamāṇe anubraviṣyamāṇāḥ
Instrumentalanubraviṣyamāṇayā anubraviṣyamāṇābhyām anubraviṣyamāṇābhiḥ
Dativeanubraviṣyamāṇāyai anubraviṣyamāṇābhyām anubraviṣyamāṇābhyaḥ
Ablativeanubraviṣyamāṇāyāḥ anubraviṣyamāṇābhyām anubraviṣyamāṇābhyaḥ
Genitiveanubraviṣyamāṇāyāḥ anubraviṣyamāṇayoḥ anubraviṣyamāṇānām
Locativeanubraviṣyamāṇāyām anubraviṣyamāṇayoḥ anubraviṣyamāṇāsu

Adverb -anubraviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria