Declension table of ?ananubrūṣī

Deva

FeminineSingularDualPlural
Nominativeananubrūṣī ananubrūṣyau ananubrūṣyaḥ
Vocativeananubrūṣi ananubrūṣyau ananubrūṣyaḥ
Accusativeananubrūṣīm ananubrūṣyau ananubrūṣīḥ
Instrumentalananubrūṣyā ananubrūṣībhyām ananubrūṣībhiḥ
Dativeananubrūṣyai ananubrūṣībhyām ananubrūṣībhyaḥ
Ablativeananubrūṣyāḥ ananubrūṣībhyām ananubrūṣībhyaḥ
Genitiveananubrūṣyāḥ ananubrūṣyoḥ ananubrūṣīṇām
Locativeananubrūṣyām ananubrūṣyoḥ ananubrūṣīṣu

Compound ananubrūṣi - ananubrūṣī -

Adverb -ananubrūṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria