Declension table of ?anubrūta

Deva

NeuterSingularDualPlural
Nominativeanubrūtam anubrūte anubrūtāni
Vocativeanubrūta anubrūte anubrūtāni
Accusativeanubrūtam anubrūte anubrūtāni
Instrumentalanubrūtena anubrūtābhyām anubrūtaiḥ
Dativeanubrūtāya anubrūtābhyām anubrūtebhyaḥ
Ablativeanubrūtāt anubrūtābhyām anubrūtebhyaḥ
Genitiveanubrūtasya anubrūtayoḥ anubrūtānām
Locativeanubrūte anubrūtayoḥ anubrūteṣu

Compound anubrūta -

Adverb -anubrūtam -anubrūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria