Declension table of ?anubraviṣyat

Deva

NeuterSingularDualPlural
Nominativeanubraviṣyat anubraviṣyantī anubraviṣyatī anubraviṣyanti
Vocativeanubraviṣyat anubraviṣyantī anubraviṣyatī anubraviṣyanti
Accusativeanubraviṣyat anubraviṣyantī anubraviṣyatī anubraviṣyanti
Instrumentalanubraviṣyatā anubraviṣyadbhyām anubraviṣyadbhiḥ
Dativeanubraviṣyate anubraviṣyadbhyām anubraviṣyadbhyaḥ
Ablativeanubraviṣyataḥ anubraviṣyadbhyām anubraviṣyadbhyaḥ
Genitiveanubraviṣyataḥ anubraviṣyatoḥ anubraviṣyatām
Locativeanubraviṣyati anubraviṣyatoḥ anubraviṣyatsu

Adverb -anubraviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria