Declension table of ?anubravaṇīya

Deva

NeuterSingularDualPlural
Nominativeanubravaṇīyam anubravaṇīye anubravaṇīyāni
Vocativeanubravaṇīya anubravaṇīye anubravaṇīyāni
Accusativeanubravaṇīyam anubravaṇīye anubravaṇīyāni
Instrumentalanubravaṇīyena anubravaṇīyābhyām anubravaṇīyaiḥ
Dativeanubravaṇīyāya anubravaṇīyābhyām anubravaṇīyebhyaḥ
Ablativeanubravaṇīyāt anubravaṇīyābhyām anubravaṇīyebhyaḥ
Genitiveanubravaṇīyasya anubravaṇīyayoḥ anubravaṇīyānām
Locativeanubravaṇīye anubravaṇīyayoḥ anubravaṇīyeṣu

Compound anubravaṇīya -

Adverb -anubravaṇīyam -anubravaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria