Declension table of ?anubravaṇīyā

Deva

FeminineSingularDualPlural
Nominativeanubravaṇīyā anubravaṇīye anubravaṇīyāḥ
Vocativeanubravaṇīye anubravaṇīye anubravaṇīyāḥ
Accusativeanubravaṇīyām anubravaṇīye anubravaṇīyāḥ
Instrumentalanubravaṇīyayā anubravaṇīyābhyām anubravaṇīyābhiḥ
Dativeanubravaṇīyāyai anubravaṇīyābhyām anubravaṇīyābhyaḥ
Ablativeanubravaṇīyāyāḥ anubravaṇīyābhyām anubravaṇīyābhyaḥ
Genitiveanubravaṇīyāyāḥ anubravaṇīyayoḥ anubravaṇīyānām
Locativeanubravaṇīyāyām anubravaṇīyayoḥ anubravaṇīyāsu

Adverb -anubravaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria