Declension table of ?anubravitavya

Deva

MasculineSingularDualPlural
Nominativeanubravitavyaḥ anubravitavyau anubravitavyāḥ
Vocativeanubravitavya anubravitavyau anubravitavyāḥ
Accusativeanubravitavyam anubravitavyau anubravitavyān
Instrumentalanubravitavyena anubravitavyābhyām anubravitavyaiḥ anubravitavyebhiḥ
Dativeanubravitavyāya anubravitavyābhyām anubravitavyebhyaḥ
Ablativeanubravitavyāt anubravitavyābhyām anubravitavyebhyaḥ
Genitiveanubravitavyasya anubravitavyayoḥ anubravitavyānām
Locativeanubravitavye anubravitavyayoḥ anubravitavyeṣu

Compound anubravitavya -

Adverb -anubravitavyam -anubravitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria