Declension table of ?anubruvāṇa

Deva

MasculineSingularDualPlural
Nominativeanubruvāṇaḥ anubruvāṇau anubruvāṇāḥ
Vocativeanubruvāṇa anubruvāṇau anubruvāṇāḥ
Accusativeanubruvāṇam anubruvāṇau anubruvāṇān
Instrumentalanubruvāṇena anubruvāṇābhyām anubruvāṇaiḥ anubruvāṇebhiḥ
Dativeanubruvāṇāya anubruvāṇābhyām anubruvāṇebhyaḥ
Ablativeanubruvāṇāt anubruvāṇābhyām anubruvāṇebhyaḥ
Genitiveanubruvāṇasya anubruvāṇayoḥ anubruvāṇānām
Locativeanubruvāṇe anubruvāṇayoḥ anubruvāṇeṣu

Compound anubruvāṇa -

Adverb -anubruvāṇam -anubruvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria