Declension table of ?anubraviṣyantī

Deva

FeminineSingularDualPlural
Nominativeanubraviṣyantī anubraviṣyantyau anubraviṣyantyaḥ
Vocativeanubraviṣyanti anubraviṣyantyau anubraviṣyantyaḥ
Accusativeanubraviṣyantīm anubraviṣyantyau anubraviṣyantīḥ
Instrumentalanubraviṣyantyā anubraviṣyantībhyām anubraviṣyantībhiḥ
Dativeanubraviṣyantyai anubraviṣyantībhyām anubraviṣyantībhyaḥ
Ablativeanubraviṣyantyāḥ anubraviṣyantībhyām anubraviṣyantībhyaḥ
Genitiveanubraviṣyantyāḥ anubraviṣyantyoḥ anubraviṣyantīnām
Locativeanubraviṣyantyām anubraviṣyantyoḥ anubraviṣyantīṣu

Compound anubraviṣyanti - anubraviṣyantī -

Adverb -anubraviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria