Declension table of ?anubraviṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | anubraviṣyantī | anubraviṣyantyau | anubraviṣyantyaḥ |
Vocative | anubraviṣyanti | anubraviṣyantyau | anubraviṣyantyaḥ |
Accusative | anubraviṣyantīm | anubraviṣyantyau | anubraviṣyantīḥ |
Instrumental | anubraviṣyantyā | anubraviṣyantībhyām | anubraviṣyantībhiḥ |
Dative | anubraviṣyantyai | anubraviṣyantībhyām | anubraviṣyantībhyaḥ |
Ablative | anubraviṣyantyāḥ | anubraviṣyantībhyām | anubraviṣyantībhyaḥ |
Genitive | anubraviṣyantyāḥ | anubraviṣyantyoḥ | anubraviṣyantīnām |
Locative | anubraviṣyantyām | anubraviṣyantyoḥ | anubraviṣyantīṣu |