Declension table of ?anubruvāṇa

Deva

NeuterSingularDualPlural
Nominativeanubruvāṇam anubruvāṇe anubruvāṇāni
Vocativeanubruvāṇa anubruvāṇe anubruvāṇāni
Accusativeanubruvāṇam anubruvāṇe anubruvāṇāni
Instrumentalanubruvāṇena anubruvāṇābhyām anubruvāṇaiḥ
Dativeanubruvāṇāya anubruvāṇābhyām anubruvāṇebhyaḥ
Ablativeanubruvāṇāt anubruvāṇābhyām anubruvāṇebhyaḥ
Genitiveanubruvāṇasya anubruvāṇayoḥ anubruvāṇānām
Locativeanubruvāṇe anubruvāṇayoḥ anubruvāṇeṣu

Compound anubruvāṇa -

Adverb -anubruvāṇam -anubruvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria