Declension table of ?anubrūyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanubrūyamāṇaḥ anubrūyamāṇau anubrūyamāṇāḥ
Vocativeanubrūyamāṇa anubrūyamāṇau anubrūyamāṇāḥ
Accusativeanubrūyamāṇam anubrūyamāṇau anubrūyamāṇān
Instrumentalanubrūyamāṇena anubrūyamāṇābhyām anubrūyamāṇaiḥ anubrūyamāṇebhiḥ
Dativeanubrūyamāṇāya anubrūyamāṇābhyām anubrūyamāṇebhyaḥ
Ablativeanubrūyamāṇāt anubrūyamāṇābhyām anubrūyamāṇebhyaḥ
Genitiveanubrūyamāṇasya anubrūyamāṇayoḥ anubrūyamāṇānām
Locativeanubrūyamāṇe anubrūyamāṇayoḥ anubrūyamāṇeṣu

Compound anubrūyamāṇa -

Adverb -anubrūyamāṇam -anubrūyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria