Declension table of ?anubraviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanubraviṣyamāṇaḥ anubraviṣyamāṇau anubraviṣyamāṇāḥ
Vocativeanubraviṣyamāṇa anubraviṣyamāṇau anubraviṣyamāṇāḥ
Accusativeanubraviṣyamāṇam anubraviṣyamāṇau anubraviṣyamāṇān
Instrumentalanubraviṣyamāṇena anubraviṣyamāṇābhyām anubraviṣyamāṇaiḥ anubraviṣyamāṇebhiḥ
Dativeanubraviṣyamāṇāya anubraviṣyamāṇābhyām anubraviṣyamāṇebhyaḥ
Ablativeanubraviṣyamāṇāt anubraviṣyamāṇābhyām anubraviṣyamāṇebhyaḥ
Genitiveanubraviṣyamāṇasya anubraviṣyamāṇayoḥ anubraviṣyamāṇānām
Locativeanubraviṣyamāṇe anubraviṣyamāṇayoḥ anubraviṣyamāṇeṣu

Compound anubraviṣyamāṇa -

Adverb -anubraviṣyamāṇam -anubraviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria