Declension table of ?anubrūtavatī

Deva

FeminineSingularDualPlural
Nominativeanubrūtavatī anubrūtavatyau anubrūtavatyaḥ
Vocativeanubrūtavati anubrūtavatyau anubrūtavatyaḥ
Accusativeanubrūtavatīm anubrūtavatyau anubrūtavatīḥ
Instrumentalanubrūtavatyā anubrūtavatībhyām anubrūtavatībhiḥ
Dativeanubrūtavatyai anubrūtavatībhyām anubrūtavatībhyaḥ
Ablativeanubrūtavatyāḥ anubrūtavatībhyām anubrūtavatībhyaḥ
Genitiveanubrūtavatyāḥ anubrūtavatyoḥ anubrūtavatīnām
Locativeanubrūtavatyām anubrūtavatyoḥ anubrūtavatīṣu

Compound anubrūtavati - anubrūtavatī -

Adverb -anubrūtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria