Declension table of ?anubruvāṇā

Deva

FeminineSingularDualPlural
Nominativeanubruvāṇā anubruvāṇe anubruvāṇāḥ
Vocativeanubruvāṇe anubruvāṇe anubruvāṇāḥ
Accusativeanubruvāṇām anubruvāṇe anubruvāṇāḥ
Instrumentalanubruvāṇayā anubruvāṇābhyām anubruvāṇābhiḥ
Dativeanubruvāṇāyai anubruvāṇābhyām anubruvāṇābhyaḥ
Ablativeanubruvāṇāyāḥ anubruvāṇābhyām anubruvāṇābhyaḥ
Genitiveanubruvāṇāyāḥ anubruvāṇayoḥ anubruvāṇānām
Locativeanubruvāṇāyām anubruvāṇayoḥ anubruvāṇāsu

Adverb -anubruvāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria