Declension table of ?anubravitavyā

Deva

FeminineSingularDualPlural
Nominativeanubravitavyā anubravitavye anubravitavyāḥ
Vocativeanubravitavye anubravitavye anubravitavyāḥ
Accusativeanubravitavyām anubravitavye anubravitavyāḥ
Instrumentalanubravitavyayā anubravitavyābhyām anubravitavyābhiḥ
Dativeanubravitavyāyai anubravitavyābhyām anubravitavyābhyaḥ
Ablativeanubravitavyāyāḥ anubravitavyābhyām anubravitavyābhyaḥ
Genitiveanubravitavyāyāḥ anubravitavyayoḥ anubravitavyānām
Locativeanubravitavyāyām anubravitavyayoḥ anubravitavyāsu

Adverb -anubravitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria