Declension table of ?anubrūta

Deva

MasculineSingularDualPlural
Nominativeanubrūtaḥ anubrūtau anubrūtāḥ
Vocativeanubrūta anubrūtau anubrūtāḥ
Accusativeanubrūtam anubrūtau anubrūtān
Instrumentalanubrūtena anubrūtābhyām anubrūtaiḥ anubrūtebhiḥ
Dativeanubrūtāya anubrūtābhyām anubrūtebhyaḥ
Ablativeanubrūtāt anubrūtābhyām anubrūtebhyaḥ
Genitiveanubrūtasya anubrūtayoḥ anubrūtānām
Locativeanubrūte anubrūtayoḥ anubrūteṣu

Compound anubrūta -

Adverb -anubrūtam -anubrūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria