Declension table of ?ananubrvāṇa

Deva

MasculineSingularDualPlural
Nominativeananubrvāṇaḥ ananubrvāṇau ananubrvāṇāḥ
Vocativeananubrvāṇa ananubrvāṇau ananubrvāṇāḥ
Accusativeananubrvāṇam ananubrvāṇau ananubrvāṇān
Instrumentalananubrvāṇena ananubrvāṇābhyām ananubrvāṇaiḥ ananubrvāṇebhiḥ
Dativeananubrvāṇāya ananubrvāṇābhyām ananubrvāṇebhyaḥ
Ablativeananubrvāṇāt ananubrvāṇābhyām ananubrvāṇebhyaḥ
Genitiveananubrvāṇasya ananubrvāṇayoḥ ananubrvāṇānām
Locativeananubrvāṇe ananubrvāṇayoḥ ananubrvāṇeṣu

Compound ananubrvāṇa -

Adverb -ananubrvāṇam -ananubrvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria