Declension table of ?anubrūtavat

Deva

MasculineSingularDualPlural
Nominativeanubrūtavān anubrūtavantau anubrūtavantaḥ
Vocativeanubrūtavan anubrūtavantau anubrūtavantaḥ
Accusativeanubrūtavantam anubrūtavantau anubrūtavataḥ
Instrumentalanubrūtavatā anubrūtavadbhyām anubrūtavadbhiḥ
Dativeanubrūtavate anubrūtavadbhyām anubrūtavadbhyaḥ
Ablativeanubrūtavataḥ anubrūtavadbhyām anubrūtavadbhyaḥ
Genitiveanubrūtavataḥ anubrūtavatoḥ anubrūtavatām
Locativeanubrūtavati anubrūtavatoḥ anubrūtavatsu

Compound anubrūtavat -

Adverb -anubrūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria