Declension table of ?anubrūtavat

Deva

NeuterSingularDualPlural
Nominativeanubrūtavat anubrūtavantī anubrūtavatī anubrūtavanti
Vocativeanubrūtavat anubrūtavantī anubrūtavatī anubrūtavanti
Accusativeanubrūtavat anubrūtavantī anubrūtavatī anubrūtavanti
Instrumentalanubrūtavatā anubrūtavadbhyām anubrūtavadbhiḥ
Dativeanubrūtavate anubrūtavadbhyām anubrūtavadbhyaḥ
Ablativeanubrūtavataḥ anubrūtavadbhyām anubrūtavadbhyaḥ
Genitiveanubrūtavataḥ anubrūtavatoḥ anubrūtavatām
Locativeanubrūtavati anubrūtavatoḥ anubrūtavatsu

Adverb -anubrūtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria