Declension table of ?anubravaṇīya

Deva

MasculineSingularDualPlural
Nominativeanubravaṇīyaḥ anubravaṇīyau anubravaṇīyāḥ
Vocativeanubravaṇīya anubravaṇīyau anubravaṇīyāḥ
Accusativeanubravaṇīyam anubravaṇīyau anubravaṇīyān
Instrumentalanubravaṇīyena anubravaṇīyābhyām anubravaṇīyaiḥ anubravaṇīyebhiḥ
Dativeanubravaṇīyāya anubravaṇīyābhyām anubravaṇīyebhyaḥ
Ablativeanubravaṇīyāt anubravaṇīyābhyām anubravaṇīyebhyaḥ
Genitiveanubravaṇīyasya anubravaṇīyayoḥ anubravaṇīyānām
Locativeanubravaṇīye anubravaṇīyayoḥ anubravaṇīyeṣu

Compound anubravaṇīya -

Adverb -anubravaṇīyam -anubravaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria