Conjugation tables of ?vāt
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
vātayāmi
vātayāvaḥ
vātayāmaḥ
Second
vātayasi
vātayathaḥ
vātayatha
Third
vātayati
vātayataḥ
vātayanti
Middle
Singular
Dual
Plural
First
vātaye
vātayāvahe
vātayāmahe
Second
vātayase
vātayethe
vātayadhve
Third
vātayate
vātayete
vātayante
Passive
Singular
Dual
Plural
First
vātye
vātyāvahe
vātyāmahe
Second
vātyase
vātyethe
vātyadhve
Third
vātyate
vātyete
vātyante
Imperfect
Active
Singular
Dual
Plural
First
avātayam
avātayāva
avātayāma
Second
avātayaḥ
avātayatam
avātayata
Third
avātayat
avātayatām
avātayan
Middle
Singular
Dual
Plural
First
avātaye
avātayāvahi
avātayāmahi
Second
avātayathāḥ
avātayethām
avātayadhvam
Third
avātayata
avātayetām
avātayanta
Passive
Singular
Dual
Plural
First
avātye
avātyāvahi
avātyāmahi
Second
avātyathāḥ
avātyethām
avātyadhvam
Third
avātyata
avātyetām
avātyanta
Optative
Active
Singular
Dual
Plural
First
vātayeyam
vātayeva
vātayema
Second
vātayeḥ
vātayetam
vātayeta
Third
vātayet
vātayetām
vātayeyuḥ
Middle
Singular
Dual
Plural
First
vātayeya
vātayevahi
vātayemahi
Second
vātayethāḥ
vātayeyāthām
vātayedhvam
Third
vātayeta
vātayeyātām
vātayeran
Passive
Singular
Dual
Plural
First
vātyeya
vātyevahi
vātyemahi
Second
vātyethāḥ
vātyeyāthām
vātyedhvam
Third
vātyeta
vātyeyātām
vātyeran
Imperative
Active
Singular
Dual
Plural
First
vātayāni
vātayāva
vātayāma
Second
vātaya
vātayatam
vātayata
Third
vātayatu
vātayatām
vātayantu
Middle
Singular
Dual
Plural
First
vātayai
vātayāvahai
vātayāmahai
Second
vātayasva
vātayethām
vātayadhvam
Third
vātayatām
vātayetām
vātayantām
Passive
Singular
Dual
Plural
First
vātyai
vātyāvahai
vātyāmahai
Second
vātyasva
vātyethām
vātyadhvam
Third
vātyatām
vātyetām
vātyantām
Future
Active
Singular
Dual
Plural
First
vātayiṣyāmi
vātayiṣyāvaḥ
vātayiṣyāmaḥ
Second
vātayiṣyasi
vātayiṣyathaḥ
vātayiṣyatha
Third
vātayiṣyati
vātayiṣyataḥ
vātayiṣyanti
Middle
Singular
Dual
Plural
First
vātayiṣye
vātayiṣyāvahe
vātayiṣyāmahe
Second
vātayiṣyase
vātayiṣyethe
vātayiṣyadhve
Third
vātayiṣyate
vātayiṣyete
vātayiṣyante
Future2
Active
Singular
Dual
Plural
First
vātayitāsmi
vātayitāsvaḥ
vātayitāsmaḥ
Second
vātayitāsi
vātayitāsthaḥ
vātayitāstha
Third
vātayitā
vātayitārau
vātayitāraḥ
Participles
Past Passive Participle
vātita
m.
n.
vātitā
f.
Past Active Participle
vātitavat
m.
n.
vātitavatī
f.
Present Active Participle
vātayat
m.
n.
vātayantī
f.
Present Middle Participle
vātayamāna
m.
n.
vātayamānā
f.
Present Passive Participle
vātyamāna
m.
n.
vātyamānā
f.
Future Active Participle
vātayiṣyat
m.
n.
vātayiṣyantī
f.
Future Middle Participle
vātayiṣyamāṇa
m.
n.
vātayiṣyamāṇā
f.
Future Passive Participle
vātayitavya
m.
n.
vātayitavyā
f.
Future Passive Participle
vātya
m.
n.
vātyā
f.
Future Passive Participle
vātanīya
m.
n.
vātanīyā
f.
Indeclinable forms
Infinitive
vātayitum
Absolutive
vātayitvā
Absolutive
-vātya
Periphrastic Perfect
vātayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025