Declension table of vātitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātitam | vātite | vātitāni |
Vocative | vātita | vātite | vātitāni |
Accusative | vātitam | vātite | vātitāni |
Instrumental | vātitena | vātitābhyām | vātitaiḥ |
Dative | vātitāya | vātitābhyām | vātitebhyaḥ |
Ablative | vātitāt | vātitābhyām | vātitebhyaḥ |
Genitive | vātitasya | vātitayoḥ | vātitānām |
Locative | vātite | vātitayoḥ | vātiteṣu |