Declension table of vātanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātanīyā | vātanīye | vātanīyāḥ |
Vocative | vātanīye | vātanīye | vātanīyāḥ |
Accusative | vātanīyām | vātanīye | vātanīyāḥ |
Instrumental | vātanīyayā | vātanīyābhyām | vātanīyābhiḥ |
Dative | vātanīyāyai | vātanīyābhyām | vātanīyābhyaḥ |
Ablative | vātanīyāyāḥ | vātanīyābhyām | vātanīyābhyaḥ |
Genitive | vātanīyāyāḥ | vātanīyayoḥ | vātanīyānām |
Locative | vātanīyāyām | vātanīyayoḥ | vātanīyāsu |