Declension table of ?vātayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevātayiṣyamāṇā vātayiṣyamāṇe vātayiṣyamāṇāḥ
Vocativevātayiṣyamāṇe vātayiṣyamāṇe vātayiṣyamāṇāḥ
Accusativevātayiṣyamāṇām vātayiṣyamāṇe vātayiṣyamāṇāḥ
Instrumentalvātayiṣyamāṇayā vātayiṣyamāṇābhyām vātayiṣyamāṇābhiḥ
Dativevātayiṣyamāṇāyai vātayiṣyamāṇābhyām vātayiṣyamāṇābhyaḥ
Ablativevātayiṣyamāṇāyāḥ vātayiṣyamāṇābhyām vātayiṣyamāṇābhyaḥ
Genitivevātayiṣyamāṇāyāḥ vātayiṣyamāṇayoḥ vātayiṣyamāṇānām
Locativevātayiṣyamāṇāyām vātayiṣyamāṇayoḥ vātayiṣyamāṇāsu

Adverb -vātayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria