Declension table of ?vātita

Deva

MasculineSingularDualPlural
Nominativevātitaḥ vātitau vātitāḥ
Vocativevātita vātitau vātitāḥ
Accusativevātitam vātitau vātitān
Instrumentalvātitena vātitābhyām vātitaiḥ vātitebhiḥ
Dativevātitāya vātitābhyām vātitebhyaḥ
Ablativevātitāt vātitābhyām vātitebhyaḥ
Genitivevātitasya vātitayoḥ vātitānām
Locativevātite vātitayoḥ vātiteṣu

Compound vātita -

Adverb -vātitam -vātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria