Declension table of vātayitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātayitavyā | vātayitavye | vātayitavyāḥ |
Vocative | vātayitavye | vātayitavye | vātayitavyāḥ |
Accusative | vātayitavyām | vātayitavye | vātayitavyāḥ |
Instrumental | vātayitavyayā | vātayitavyābhyām | vātayitavyābhiḥ |
Dative | vātayitavyāyai | vātayitavyābhyām | vātayitavyābhyaḥ |
Ablative | vātayitavyāyāḥ | vātayitavyābhyām | vātayitavyābhyaḥ |
Genitive | vātayitavyāyāḥ | vātayitavyayoḥ | vātayitavyānām |
Locative | vātayitavyāyām | vātayitavyayoḥ | vātayitavyāsu |