Declension table of ?vātitavat

Deva

NeuterSingularDualPlural
Nominativevātitavat vātitavantī vātitavatī vātitavanti
Vocativevātitavat vātitavantī vātitavatī vātitavanti
Accusativevātitavat vātitavantī vātitavatī vātitavanti
Instrumentalvātitavatā vātitavadbhyām vātitavadbhiḥ
Dativevātitavate vātitavadbhyām vātitavadbhyaḥ
Ablativevātitavataḥ vātitavadbhyām vātitavadbhyaḥ
Genitivevātitavataḥ vātitavatoḥ vātitavatām
Locativevātitavati vātitavatoḥ vātitavatsu

Adverb -vātitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria