Declension table of vātitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātitavat | vātitavantī vātitavatī | vātitavanti |
Vocative | vātitavat | vātitavantī vātitavatī | vātitavanti |
Accusative | vātitavat | vātitavantī vātitavatī | vātitavanti |
Instrumental | vātitavatā | vātitavadbhyām | vātitavadbhiḥ |
Dative | vātitavate | vātitavadbhyām | vātitavadbhyaḥ |
Ablative | vātitavataḥ | vātitavadbhyām | vātitavadbhyaḥ |
Genitive | vātitavataḥ | vātitavatoḥ | vātitavatām |
Locative | vātitavati | vātitavatoḥ | vātitavatsu |