Declension table of vātyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātyaḥ | vātyau | vātyāḥ |
Vocative | vātya | vātyau | vātyāḥ |
Accusative | vātyam | vātyau | vātyān |
Instrumental | vātyena | vātyābhyām | vātyaiḥ |
Dative | vātyāya | vātyābhyām | vātyebhyaḥ |
Ablative | vātyāt | vātyābhyām | vātyebhyaḥ |
Genitive | vātyasya | vātyayoḥ | vātyānām |
Locative | vātye | vātyayoḥ | vātyeṣu |