Declension table of vātitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātitavān | vātitavantau | vātitavantaḥ |
Vocative | vātitavan | vātitavantau | vātitavantaḥ |
Accusative | vātitavantam | vātitavantau | vātitavataḥ |
Instrumental | vātitavatā | vātitavadbhyām | vātitavadbhiḥ |
Dative | vātitavate | vātitavadbhyām | vātitavadbhyaḥ |
Ablative | vātitavataḥ | vātitavadbhyām | vātitavadbhyaḥ |
Genitive | vātitavataḥ | vātitavatoḥ | vātitavatām |
Locative | vātitavati | vātitavatoḥ | vātitavatsu |