Declension table of ?vātitavat

Deva

MasculineSingularDualPlural
Nominativevātitavān vātitavantau vātitavantaḥ
Vocativevātitavan vātitavantau vātitavantaḥ
Accusativevātitavantam vātitavantau vātitavataḥ
Instrumentalvātitavatā vātitavadbhyām vātitavadbhiḥ
Dativevātitavate vātitavadbhyām vātitavadbhyaḥ
Ablativevātitavataḥ vātitavadbhyām vātitavadbhyaḥ
Genitivevātitavataḥ vātitavatoḥ vātitavatām
Locativevātitavati vātitavatoḥ vātitavatsu

Compound vātitavat -

Adverb -vātitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria