तिङन्तावली ?वात्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वातयति
वातयतः
वातयन्ति
मध्यम
वातयसि
वातयथः
वातयथ
उत्तम
वातयामि
वातयावः
वातयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वातयते
वातयेते
वातयन्ते
मध्यम
वातयसे
वातयेथे
वातयध्वे
उत्तम
वातये
वातयावहे
वातयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
वात्यते
वात्येते
वात्यन्ते
मध्यम
वात्यसे
वात्येथे
वात्यध्वे
उत्तम
वात्ये
वात्यावहे
वात्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अवातयत्
अवातयताम्
अवातयन्
मध्यम
अवातयः
अवातयतम्
अवातयत
उत्तम
अवातयम्
अवातयाव
अवातयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अवातयत
अवातयेताम्
अवातयन्त
मध्यम
अवातयथाः
अवातयेथाम्
अवातयध्वम्
उत्तम
अवातये
अवातयावहि
अवातयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अवात्यत
अवात्येताम्
अवात्यन्त
मध्यम
अवात्यथाः
अवात्येथाम्
अवात्यध्वम्
उत्तम
अवात्ये
अवात्यावहि
अवात्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वातयेत्
वातयेताम्
वातयेयुः
मध्यम
वातयेः
वातयेतम्
वातयेत
उत्तम
वातयेयम्
वातयेव
वातयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वातयेत
वातयेयाताम्
वातयेरन्
मध्यम
वातयेथाः
वातयेयाथाम्
वातयेध्वम्
उत्तम
वातयेय
वातयेवहि
वातयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
वात्येत
वात्येयाताम्
वात्येरन्
मध्यम
वात्येथाः
वात्येयाथाम्
वात्येध्वम्
उत्तम
वात्येय
वात्येवहि
वात्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वातयतु
वातयताम्
वातयन्तु
मध्यम
वातय
वातयतम्
वातयत
उत्तम
वातयानि
वातयाव
वातयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वातयताम्
वातयेताम्
वातयन्ताम्
मध्यम
वातयस्व
वातयेथाम्
वातयध्वम्
उत्तम
वातयै
वातयावहै
वातयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
वात्यताम्
वात्येताम्
वात्यन्ताम्
मध्यम
वात्यस्व
वात्येथाम्
वात्यध्वम्
उत्तम
वात्यै
वात्यावहै
वात्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वातयिष्यति
वातयिष्यतः
वातयिष्यन्ति
मध्यम
वातयिष्यसि
वातयिष्यथः
वातयिष्यथ
उत्तम
वातयिष्यामि
वातयिष्यावः
वातयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
वातयिष्यते
वातयिष्येते
वातयिष्यन्ते
मध्यम
वातयिष्यसे
वातयिष्येथे
वातयिष्यध्वे
उत्तम
वातयिष्ये
वातयिष्यावहे
वातयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
वातयिता
वातयितारौ
वातयितारः
मध्यम
वातयितासि
वातयितास्थः
वातयितास्थ
उत्तम
वातयितास्मि
वातयितास्वः
वातयितास्मः
कृदन्त
क्त
वातित
m.
n.
वातिता
f.
क्तवतु
वातितवत्
m.
n.
वातितवती
f.
शतृ
वातयत्
m.
n.
वातयन्ती
f.
शानच्
वातयमान
m.
n.
वातयमाना
f.
शानच् कर्मणि
वात्यमान
m.
n.
वात्यमाना
f.
लुडादेश पर
वातयिष्यत्
m.
n.
वातयिष्यन्ती
f.
लुडादेश आत्म
वातयिष्यमाण
m.
n.
वातयिष्यमाणा
f.
तव्य
वातयितव्य
m.
n.
वातयितव्या
f.
यत्
वात्य
m.
n.
वात्या
f.
अनीयर्
वातनीय
m.
n.
वातनीया
f.
अव्यय
तुमुन्
वातयितुम्
क्त्वा
वातयित्वा
ल्यप्
॰वात्य
लिट्
वातयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023