तिङन्तावली ?वात्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवातयति वातयतः वातयन्ति
मध्यमवातयसि वातयथः वातयथ
उत्तमवातयामि वातयावः वातयामः


आत्मनेपदेएकद्विबहु
प्रथमवातयते वातयेते वातयन्ते
मध्यमवातयसे वातयेथे वातयध्वे
उत्तमवातये वातयावहे वातयामहे


कर्मणिएकद्विबहु
प्रथमवात्यते वात्येते वात्यन्ते
मध्यमवात्यसे वात्येथे वात्यध्वे
उत्तमवात्ये वात्यावहे वात्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवातयत् अवातयताम् अवातयन्
मध्यमअवातयः अवातयतम् अवातयत
उत्तमअवातयम् अवातयाव अवातयाम


आत्मनेपदेएकद्विबहु
प्रथमअवातयत अवातयेताम् अवातयन्त
मध्यमअवातयथाः अवातयेथाम् अवातयध्वम्
उत्तमअवातये अवातयावहि अवातयामहि


कर्मणिएकद्विबहु
प्रथमअवात्यत अवात्येताम् अवात्यन्त
मध्यमअवात्यथाः अवात्येथाम् अवात्यध्वम्
उत्तमअवात्ये अवात्यावहि अवात्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवातयेत् वातयेताम् वातयेयुः
मध्यमवातयेः वातयेतम् वातयेत
उत्तमवातयेयम् वातयेव वातयेम


आत्मनेपदेएकद्विबहु
प्रथमवातयेत वातयेयाताम् वातयेरन्
मध्यमवातयेथाः वातयेयाथाम् वातयेध्वम्
उत्तमवातयेय वातयेवहि वातयेमहि


कर्मणिएकद्विबहु
प्रथमवात्येत वात्येयाताम् वात्येरन्
मध्यमवात्येथाः वात्येयाथाम् वात्येध्वम्
उत्तमवात्येय वात्येवहि वात्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवातयतु वातयताम् वातयन्तु
मध्यमवातय वातयतम् वातयत
उत्तमवातयानि वातयाव वातयाम


आत्मनेपदेएकद्विबहु
प्रथमवातयताम् वातयेताम् वातयन्ताम्
मध्यमवातयस्व वातयेथाम् वातयध्वम्
उत्तमवातयै वातयावहै वातयामहै


कर्मणिएकद्विबहु
प्रथमवात्यताम् वात्येताम् वात्यन्ताम्
मध्यमवात्यस्व वात्येथाम् वात्यध्वम्
उत्तमवात्यै वात्यावहै वात्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवातयिष्यति वातयिष्यतः वातयिष्यन्ति
मध्यमवातयिष्यसि वातयिष्यथः वातयिष्यथ
उत्तमवातयिष्यामि वातयिष्यावः वातयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवातयिष्यते वातयिष्येते वातयिष्यन्ते
मध्यमवातयिष्यसे वातयिष्येथे वातयिष्यध्वे
उत्तमवातयिष्ये वातयिष्यावहे वातयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवातयिता वातयितारौ वातयितारः
मध्यमवातयितासि वातयितास्थः वातयितास्थ
उत्तमवातयितास्मि वातयितास्वः वातयितास्मः

कृदन्त

क्त
वातित m. n. वातिता f.

क्तवतु
वातितवत् m. n. वातितवती f.

शतृ
वातयत् m. n. वातयन्ती f.

शानच्
वातयमान m. n. वातयमाना f.

शानच् कर्मणि
वात्यमान m. n. वात्यमाना f.

लुडादेश पर
वातयिष्यत् m. n. वातयिष्यन्ती f.

लुडादेश आत्म
वातयिष्यमाण m. n. वातयिष्यमाणा f.

तव्य
वातयितव्य m. n. वातयितव्या f.

यत्
वात्य m. n. वात्या f.

अनीयर्
वातनीय m. n. वातनीया f.

अव्यय

तुमुन्
वातयितुम्

क्त्वा
वातयित्वा

ल्यप्
॰वात्य

लिट्
वातयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria