Declension table of ?vātayamāna

Deva

NeuterSingularDualPlural
Nominativevātayamānam vātayamāne vātayamānāni
Vocativevātayamāna vātayamāne vātayamānāni
Accusativevātayamānam vātayamāne vātayamānāni
Instrumentalvātayamānena vātayamānābhyām vātayamānaiḥ
Dativevātayamānāya vātayamānābhyām vātayamānebhyaḥ
Ablativevātayamānāt vātayamānābhyām vātayamānebhyaḥ
Genitivevātayamānasya vātayamānayoḥ vātayamānānām
Locativevātayamāne vātayamānayoḥ vātayamāneṣu

Compound vātayamāna -

Adverb -vātayamānam -vātayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria