Declension table of vātayamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātayamānam | vātayamāne | vātayamānāni |
Vocative | vātayamāna | vātayamāne | vātayamānāni |
Accusative | vātayamānam | vātayamāne | vātayamānāni |
Instrumental | vātayamānena | vātayamānābhyām | vātayamānaiḥ |
Dative | vātayamānāya | vātayamānābhyām | vātayamānebhyaḥ |
Ablative | vātayamānāt | vātayamānābhyām | vātayamānebhyaḥ |
Genitive | vātayamānasya | vātayamānayoḥ | vātayamānānām |
Locative | vātayamāne | vātayamānayoḥ | vātayamāneṣu |