Declension table of ?vātayat

Deva

MasculineSingularDualPlural
Nominativevātayan vātayantau vātayantaḥ
Vocativevātayan vātayantau vātayantaḥ
Accusativevātayantam vātayantau vātayataḥ
Instrumentalvātayatā vātayadbhyām vātayadbhiḥ
Dativevātayate vātayadbhyām vātayadbhyaḥ
Ablativevātayataḥ vātayadbhyām vātayadbhyaḥ
Genitivevātayataḥ vātayatoḥ vātayatām
Locativevātayati vātayatoḥ vātayatsu

Compound vātayat -

Adverb -vātayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria