Declension table of vātayatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātayan | vātayantau | vātayantaḥ |
Vocative | vātayan | vātayantau | vātayantaḥ |
Accusative | vātayantam | vātayantau | vātayataḥ |
Instrumental | vātayatā | vātayadbhyām | vātayadbhiḥ |
Dative | vātayate | vātayadbhyām | vātayadbhyaḥ |
Ablative | vātayataḥ | vātayadbhyām | vātayadbhyaḥ |
Genitive | vātayataḥ | vātayatoḥ | vātayatām |
Locative | vātayati | vātayatoḥ | vātayatsu |