Declension table of vātyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātyamānam | vātyamāne | vātyamānāni |
Vocative | vātyamāna | vātyamāne | vātyamānāni |
Accusative | vātyamānam | vātyamāne | vātyamānāni |
Instrumental | vātyamānena | vātyamānābhyām | vātyamānaiḥ |
Dative | vātyamānāya | vātyamānābhyām | vātyamānebhyaḥ |
Ablative | vātyamānāt | vātyamānābhyām | vātyamānebhyaḥ |
Genitive | vātyamānasya | vātyamānayoḥ | vātyamānānām |
Locative | vātyamāne | vātyamānayoḥ | vātyamāneṣu |