Declension table of vātayitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātayitavyaḥ | vātayitavyau | vātayitavyāḥ |
Vocative | vātayitavya | vātayitavyau | vātayitavyāḥ |
Accusative | vātayitavyam | vātayitavyau | vātayitavyān |
Instrumental | vātayitavyena | vātayitavyābhyām | vātayitavyaiḥ |
Dative | vātayitavyāya | vātayitavyābhyām | vātayitavyebhyaḥ |
Ablative | vātayitavyāt | vātayitavyābhyām | vātayitavyebhyaḥ |
Genitive | vātayitavyasya | vātayitavyayoḥ | vātayitavyānām |
Locative | vātayitavye | vātayitavyayoḥ | vātayitavyeṣu |