Declension table of ?vātayitavya

Deva

MasculineSingularDualPlural
Nominativevātayitavyaḥ vātayitavyau vātayitavyāḥ
Vocativevātayitavya vātayitavyau vātayitavyāḥ
Accusativevātayitavyam vātayitavyau vātayitavyān
Instrumentalvātayitavyena vātayitavyābhyām vātayitavyaiḥ vātayitavyebhiḥ
Dativevātayitavyāya vātayitavyābhyām vātayitavyebhyaḥ
Ablativevātayitavyāt vātayitavyābhyām vātayitavyebhyaḥ
Genitivevātayitavyasya vātayitavyayoḥ vātayitavyānām
Locativevātayitavye vātayitavyayoḥ vātayitavyeṣu

Compound vātayitavya -

Adverb -vātayitavyam -vātayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria