Declension table of ?vātanīya

Deva

MasculineSingularDualPlural
Nominativevātanīyaḥ vātanīyau vātanīyāḥ
Vocativevātanīya vātanīyau vātanīyāḥ
Accusativevātanīyam vātanīyau vātanīyān
Instrumentalvātanīyena vātanīyābhyām vātanīyaiḥ vātanīyebhiḥ
Dativevātanīyāya vātanīyābhyām vātanīyebhyaḥ
Ablativevātanīyāt vātanīyābhyām vātanīyebhyaḥ
Genitivevātanīyasya vātanīyayoḥ vātanīyānām
Locativevātanīye vātanīyayoḥ vātanīyeṣu

Compound vātanīya -

Adverb -vātanīyam -vātanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria