Declension table of vātanīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātanīyaḥ | vātanīyau | vātanīyāḥ |
Vocative | vātanīya | vātanīyau | vātanīyāḥ |
Accusative | vātanīyam | vātanīyau | vātanīyān |
Instrumental | vātanīyena | vātanīyābhyām | vātanīyaiḥ |
Dative | vātanīyāya | vātanīyābhyām | vātanīyebhyaḥ |
Ablative | vātanīyāt | vātanīyābhyām | vātanīyebhyaḥ |
Genitive | vātanīyasya | vātanīyayoḥ | vātanīyānām |
Locative | vātanīye | vātanīyayoḥ | vātanīyeṣu |