Declension table of ?vātayat

Deva

NeuterSingularDualPlural
Nominativevātayat vātayantī vātayatī vātayanti
Vocativevātayat vātayantī vātayatī vātayanti
Accusativevātayat vātayantī vātayatī vātayanti
Instrumentalvātayatā vātayadbhyām vātayadbhiḥ
Dativevātayate vātayadbhyām vātayadbhyaḥ
Ablativevātayataḥ vātayadbhyām vātayadbhyaḥ
Genitivevātayataḥ vātayatoḥ vātayatām
Locativevātayati vātayatoḥ vātayatsu

Adverb -vātayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria