Declension table of ?vātayantī

Deva

FeminineSingularDualPlural
Nominativevātayantī vātayantyau vātayantyaḥ
Vocativevātayanti vātayantyau vātayantyaḥ
Accusativevātayantīm vātayantyau vātayantīḥ
Instrumentalvātayantyā vātayantībhyām vātayantībhiḥ
Dativevātayantyai vātayantībhyām vātayantībhyaḥ
Ablativevātayantyāḥ vātayantībhyām vātayantībhyaḥ
Genitivevātayantyāḥ vātayantyoḥ vātayantīnām
Locativevātayantyām vātayantyoḥ vātayantīṣu

Compound vātayanti - vātayantī -

Adverb -vātayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria