Declension table of vātayantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātayantī | vātayantyau | vātayantyaḥ |
Vocative | vātayanti | vātayantyau | vātayantyaḥ |
Accusative | vātayantīm | vātayantyau | vātayantīḥ |
Instrumental | vātayantyā | vātayantībhyām | vātayantībhiḥ |
Dative | vātayantyai | vātayantībhyām | vātayantībhyaḥ |
Ablative | vātayantyāḥ | vātayantībhyām | vātayantībhyaḥ |
Genitive | vātayantyāḥ | vātayantyoḥ | vātayantīnām |
Locative | vātayantyām | vātayantyoḥ | vātayantīṣu |