Declension table of vātayamāna

Deva

MasculineSingularDualPlural
Nominativevātayamānaḥ vātayamānau vātayamānāḥ
Vocativevātayamāna vātayamānau vātayamānāḥ
Accusativevātayamānam vātayamānau vātayamānān
Instrumentalvātayamānena vātayamānābhyām vātayamānaiḥ
Dativevātayamānāya vātayamānābhyām vātayamānebhyaḥ
Ablativevātayamānāt vātayamānābhyām vātayamānebhyaḥ
Genitivevātayamānasya vātayamānayoḥ vātayamānānām
Locativevātayamāne vātayamānayoḥ vātayamāneṣu

Compound vātayamāna -

Adverb -vātayamānam -vātayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria