Declension table of ?vātyamānā

Deva

FeminineSingularDualPlural
Nominativevātyamānā vātyamāne vātyamānāḥ
Vocativevātyamāne vātyamāne vātyamānāḥ
Accusativevātyamānām vātyamāne vātyamānāḥ
Instrumentalvātyamānayā vātyamānābhyām vātyamānābhiḥ
Dativevātyamānāyai vātyamānābhyām vātyamānābhyaḥ
Ablativevātyamānāyāḥ vātyamānābhyām vātyamānābhyaḥ
Genitivevātyamānāyāḥ vātyamānayoḥ vātyamānānām
Locativevātyamānāyām vātyamānayoḥ vātyamānāsu

Adverb -vātyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria