Declension table of vātanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātanīyam | vātanīye | vātanīyāni |
Vocative | vātanīya | vātanīye | vātanīyāni |
Accusative | vātanīyam | vātanīye | vātanīyāni |
Instrumental | vātanīyena | vātanīyābhyām | vātanīyaiḥ |
Dative | vātanīyāya | vātanīyābhyām | vātanīyebhyaḥ |
Ablative | vātanīyāt | vātanīyābhyām | vātanīyebhyaḥ |
Genitive | vātanīyasya | vātanīyayoḥ | vātanīyānām |
Locative | vātanīye | vātanīyayoḥ | vātanīyeṣu |