Declension table of ?vātyamāna

Deva

MasculineSingularDualPlural
Nominativevātyamānaḥ vātyamānau vātyamānāḥ
Vocativevātyamāna vātyamānau vātyamānāḥ
Accusativevātyamānam vātyamānau vātyamānān
Instrumentalvātyamānena vātyamānābhyām vātyamānaiḥ vātyamānebhiḥ
Dativevātyamānāya vātyamānābhyām vātyamānebhyaḥ
Ablativevātyamānāt vātyamānābhyām vātyamānebhyaḥ
Genitivevātyamānasya vātyamānayoḥ vātyamānānām
Locativevātyamāne vātyamānayoḥ vātyamāneṣu

Compound vātyamāna -

Adverb -vātyamānam -vātyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria