Declension table of ?vātayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevātayiṣyantī vātayiṣyantyau vātayiṣyantyaḥ
Vocativevātayiṣyanti vātayiṣyantyau vātayiṣyantyaḥ
Accusativevātayiṣyantīm vātayiṣyantyau vātayiṣyantīḥ
Instrumentalvātayiṣyantyā vātayiṣyantībhyām vātayiṣyantībhiḥ
Dativevātayiṣyantyai vātayiṣyantībhyām vātayiṣyantībhyaḥ
Ablativevātayiṣyantyāḥ vātayiṣyantībhyām vātayiṣyantībhyaḥ
Genitivevātayiṣyantyāḥ vātayiṣyantyoḥ vātayiṣyantīnām
Locativevātayiṣyantyām vātayiṣyantyoḥ vātayiṣyantīṣu

Compound vātayiṣyanti - vātayiṣyantī -

Adverb -vātayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria