Declension table of vātayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātayiṣyantī | vātayiṣyantyau | vātayiṣyantyaḥ |
Vocative | vātayiṣyanti | vātayiṣyantyau | vātayiṣyantyaḥ |
Accusative | vātayiṣyantīm | vātayiṣyantyau | vātayiṣyantīḥ |
Instrumental | vātayiṣyantyā | vātayiṣyantībhyām | vātayiṣyantībhiḥ |
Dative | vātayiṣyantyai | vātayiṣyantībhyām | vātayiṣyantībhyaḥ |
Ablative | vātayiṣyantyāḥ | vātayiṣyantībhyām | vātayiṣyantībhyaḥ |
Genitive | vātayiṣyantyāḥ | vātayiṣyantyoḥ | vātayiṣyantīnām |
Locative | vātayiṣyantyām | vātayiṣyantyoḥ | vātayiṣyantīṣu |