Declension table of ?vātayitavya

Deva

NeuterSingularDualPlural
Nominativevātayitavyam vātayitavye vātayitavyāni
Vocativevātayitavya vātayitavye vātayitavyāni
Accusativevātayitavyam vātayitavye vātayitavyāni
Instrumentalvātayitavyena vātayitavyābhyām vātayitavyaiḥ
Dativevātayitavyāya vātayitavyābhyām vātayitavyebhyaḥ
Ablativevātayitavyāt vātayitavyābhyām vātayitavyebhyaḥ
Genitivevātayitavyasya vātayitavyayoḥ vātayitavyānām
Locativevātayitavye vātayitavyayoḥ vātayitavyeṣu

Compound vātayitavya -

Adverb -vātayitavyam -vātayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria