Declension table of vātayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātayitavyam | vātayitavye | vātayitavyāni |
Vocative | vātayitavya | vātayitavye | vātayitavyāni |
Accusative | vātayitavyam | vātayitavye | vātayitavyāni |
Instrumental | vātayitavyena | vātayitavyābhyām | vātayitavyaiḥ |
Dative | vātayitavyāya | vātayitavyābhyām | vātayitavyebhyaḥ |
Ablative | vātayitavyāt | vātayitavyābhyām | vātayitavyebhyaḥ |
Genitive | vātayitavyasya | vātayitavyayoḥ | vātayitavyānām |
Locative | vātayitavye | vātayitavyayoḥ | vātayitavyeṣu |