Declension table of ?vātayiṣyat

Deva

NeuterSingularDualPlural
Nominativevātayiṣyat vātayiṣyantī vātayiṣyatī vātayiṣyanti
Vocativevātayiṣyat vātayiṣyantī vātayiṣyatī vātayiṣyanti
Accusativevātayiṣyat vātayiṣyantī vātayiṣyatī vātayiṣyanti
Instrumentalvātayiṣyatā vātayiṣyadbhyām vātayiṣyadbhiḥ
Dativevātayiṣyate vātayiṣyadbhyām vātayiṣyadbhyaḥ
Ablativevātayiṣyataḥ vātayiṣyadbhyām vātayiṣyadbhyaḥ
Genitivevātayiṣyataḥ vātayiṣyatoḥ vātayiṣyatām
Locativevātayiṣyati vātayiṣyatoḥ vātayiṣyatsu

Adverb -vātayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria