Declension table of vātitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vātitā | vātite | vātitāḥ |
Vocative | vātite | vātite | vātitāḥ |
Accusative | vātitām | vātite | vātitāḥ |
Instrumental | vātitayā | vātitābhyām | vātitābhiḥ |
Dative | vātitāyai | vātitābhyām | vātitābhyaḥ |
Ablative | vātitāyāḥ | vātitābhyām | vātitābhyaḥ |
Genitive | vātitāyāḥ | vātitayoḥ | vātitānām |
Locative | vātitāyām | vātitayoḥ | vātitāsu |