Conjugation tables of ?śval

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstśvalāmi śvalāvaḥ śvalāmaḥ
Secondśvalasi śvalathaḥ śvalatha
Thirdśvalati śvalataḥ śvalanti


MiddleSingularDualPlural
Firstśvale śvalāvahe śvalāmahe
Secondśvalase śvalethe śvaladhve
Thirdśvalate śvalete śvalante


PassiveSingularDualPlural
Firstśvalye śvalyāvahe śvalyāmahe
Secondśvalyase śvalyethe śvalyadhve
Thirdśvalyate śvalyete śvalyante


Imperfect

ActiveSingularDualPlural
Firstaśvalam aśvalāva aśvalāma
Secondaśvalaḥ aśvalatam aśvalata
Thirdaśvalat aśvalatām aśvalan


MiddleSingularDualPlural
Firstaśvale aśvalāvahi aśvalāmahi
Secondaśvalathāḥ aśvalethām aśvaladhvam
Thirdaśvalata aśvaletām aśvalanta


PassiveSingularDualPlural
Firstaśvalye aśvalyāvahi aśvalyāmahi
Secondaśvalyathāḥ aśvalyethām aśvalyadhvam
Thirdaśvalyata aśvalyetām aśvalyanta


Optative

ActiveSingularDualPlural
Firstśvaleyam śvaleva śvalema
Secondśvaleḥ śvaletam śvaleta
Thirdśvalet śvaletām śvaleyuḥ


MiddleSingularDualPlural
Firstśvaleya śvalevahi śvalemahi
Secondśvalethāḥ śvaleyāthām śvaledhvam
Thirdśvaleta śvaleyātām śvaleran


PassiveSingularDualPlural
Firstśvalyeya śvalyevahi śvalyemahi
Secondśvalyethāḥ śvalyeyāthām śvalyedhvam
Thirdśvalyeta śvalyeyātām śvalyeran


Imperative

ActiveSingularDualPlural
Firstśvalāni śvalāva śvalāma
Secondśvala śvalatam śvalata
Thirdśvalatu śvalatām śvalantu


MiddleSingularDualPlural
Firstśvalai śvalāvahai śvalāmahai
Secondśvalasva śvalethām śvaladhvam
Thirdśvalatām śvaletām śvalantām


PassiveSingularDualPlural
Firstśvalyai śvalyāvahai śvalyāmahai
Secondśvalyasva śvalyethām śvalyadhvam
Thirdśvalyatām śvalyetām śvalyantām


Future

ActiveSingularDualPlural
Firstśvaliṣyāmi śvaliṣyāvaḥ śvaliṣyāmaḥ
Secondśvaliṣyasi śvaliṣyathaḥ śvaliṣyatha
Thirdśvaliṣyati śvaliṣyataḥ śvaliṣyanti


MiddleSingularDualPlural
Firstśvaliṣye śvaliṣyāvahe śvaliṣyāmahe
Secondśvaliṣyase śvaliṣyethe śvaliṣyadhve
Thirdśvaliṣyate śvaliṣyete śvaliṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstśvalitāsmi śvalitāsvaḥ śvalitāsmaḥ
Secondśvalitāsi śvalitāsthaḥ śvalitāstha
Thirdśvalitā śvalitārau śvalitāraḥ


Perfect

ActiveSingularDualPlural
Firstśaśvāla śaśvala śaśvaliva śaśvalima
Secondśaśvalitha śaśvalathuḥ śaśvala
Thirdśaśvāla śaśvalatuḥ śaśvaluḥ


MiddleSingularDualPlural
Firstśaśvale śaśvalivahe śaśvalimahe
Secondśaśvaliṣe śaśvalāthe śaśvalidhve
Thirdśaśvale śaśvalāte śaśvalire


Benedictive

ActiveSingularDualPlural
Firstśvalyāsam śvalyāsva śvalyāsma
Secondśvalyāḥ śvalyāstam śvalyāsta
Thirdśvalyāt śvalyāstām śvalyāsuḥ

Participles

Past Passive Participle
śvalta m. n. śvaltā f.

Past Active Participle
śvaltavat m. n. śvaltavatī f.

Present Active Participle
śvalat m. n. śvalantī f.

Present Middle Participle
śvalamāna m. n. śvalamānā f.

Present Passive Participle
śvalyamāna m. n. śvalyamānā f.

Future Active Participle
śvaliṣyat m. n. śvaliṣyantī f.

Future Middle Participle
śvaliṣyamāṇa m. n. śvaliṣyamāṇā f.

Future Passive Participle
śvalitavya m. n. śvalitavyā f.

Future Passive Participle
śvālya m. n. śvālyā f.

Future Passive Participle
śvalanīya m. n. śvalanīyā f.

Perfect Active Participle
śaśvalvas m. n. śaśvaluṣī f.

Perfect Middle Participle
śaśvalāna m. n. śaśvalānā f.

Indeclinable forms

Infinitive
śvalitum

Absolutive
śvaltvā

Absolutive
-śvalya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria